Sree Vishnu Sahasranama Sthotram


Sree Vishnu Sahasranama Sthotram


ATHA DHYANAM

Shuklam-baradharam Vishnum shashivarnam chaturbhujam |

Prasanna vadanam dhyayet sarva vighnopa-shantaye ||


Vyasam vasistha-naptaram shakteh poutrama-kalmasham |

Parasha-raatmajam vande shukatatam taponidhim ||


Vyasaya vishnuroopaya vyasaroopaya vishnave |

Namo vai brahmanidhaye vasisthaya namo namah ||


Avikaraya shudhaya nithya paramathmane |

Sadaika roopa roopaya vishnave sarva gishnave ||


Yasya smarana-matrena janma-samsara bhandanat |

Vimuchyate namasta-smai vishnave pradha-vishnave ||


Om namo vishnave prabhavishnave


VAISHAMPAYANA UVACHA

Shrutva dharma nasheshana pavanani cha sarvashah |

Yudhishthirah shantanavam punareva abhya-bhashata ||


YUDHISHTHIRA UVACHA

Kimekam daivatam loke kim vapyekam parayanam |

Stuvantah kam ka marchantah prapnuyuh manavah-shubham ||


Ko dharmah sarva-dharmanam bhavatah paramo matah |

Kim japanmuchyate janthuh janma samsara-bandhanat ||


BHISHMA UVACHA

Jagat-prabhum deva-devam anantam purusho-tamam |

Sthuva nnama-sahasrena purushah satatottitah ||


Tameva charcha-yannityam bhaktya purusha mavyayam |

Dhyayan stuvan nama-syamschha yajamanah thameva cha ||


Anadi-nidhanam vishnum sarvaloka mahe-shvaram |

Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet ||


Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam |

Lokanatham maha.-dbhootam sarvabhuta-bhavod-bhavam ||


Esha me sarva-dharmanam dharmo-dhikatamo matah |

Yadbhaktya pundaree-kaksham stavairarche nara sada ||


Paramam yo maha-tejaha paramam yo maha-tapaha |

Paramam yo mahad-bramha paramam yah parayanam ||


Pavitranam pavitram yo mangalanam cha mangalam |

Daivatam devatanam cha bhootanam yovyayah pita ||


Yatah sarani bhutani bhavantyadi yugagame |

Yasminscha pralayam yanti punareva yugakshaye ||


Tasya loka pradhanasya jaganna-thasya bhupate |

Vishnor nama-sahasram me shrunu papa-bhayapaham ||


Yani namani gounani vikhyatani mahatmanah |

Rishibhih parigeetani tani vakshyami bhootaye ||


Vishno-ranam sahasrasya vedavyaso maha munih |

Chandho nusthup tatha devah bhagavan devakee-sutah ||


Amrutham-shubdavo beejam shaktir-devaki nandanah |

Trisama hrudayam tasya shantya-rdhe viniyu-jyate ||


Vishnum jishnum maha-vishnum prabha-vishnum mahe-svaram |

Anekarupam daithyantham namami purushottamam ||


Asya shree vishno divya sahasranama sthotra maha-mantrasya, shree vedavyaso

bhagavan rishih, ansthup-chandah shree maha vishnuh paramatma shree mannarayanoo

devata, amritam-shoodbhavo bhanuriti beejam, devakee nandana srasthetih shakthi

udbavah kshobha-noo-deva iti paramo mantrah, shankha-bhru-nnadakee chakreeti

keelakam, sharnga-dhanva gadadhara itiastram rathanga-pani rakshobhya iti netram,

trisama samaga ssamete kavacham, Annandham para-bramheti yonih rutu-shudarshanah kala iti digbandanah, sree vishvaroopa iti dhyanam, shree maha vishnu-preet-yarthe vishnordivya sahasra-nama jape viniyogah.


Dhyanam

Kshiro-dhanvat-pradesha suchimani vilasat saikyate mauktikanam

Maalaak-la-pta-sanasthah spatika-mani nibhaih mauktikaih mandi-takngah |


Shrub-brai-rabrai-radabraih upari verachitaih muktah-peeusha-varsh

Aanande nah puniyat arenalina gadha shankha-panhi mukundaha ||


Bhuh padao yasyanabih viyada-suranelah chandra-soorya-cha-netra |

Karna-vasa-serodyah mooka-mapi dahano yesya-vaste-yamabdhih |


Antastham-yasya-vishwam-suranara khagago bhogi gandharva dhaithyeh !

Chitram ram-ramyate tham tribhuvana-vapusham vishnu-meesham namami !!


Om namo bhagavate vasudevaya


Shantha-karam bhujaga-shayanam padma-naabham suresham |

Vishva-khaaram gagana sadrusham megevarnam shubhangam ||


Lakshmi-kantham kamala-nayanam yogi-hrudhyana-gamyam |

Vande vishnum bava-bhaya-haram sarva-lokaika-natham ||


Megha-shyamam peetha-kauseya-vasam sree vatsajkam kaustu-bhod-bhace-thangam !

Punyo-petam pundari-kaya thaksham vishnum vande sarva-lokaika natham ||


Namah samasta bhutanam-adi-bhutaya bhubrite

Aneka-ruparupaya vishnave prabha-vishnave


Sashamkha-chakram-sakrireeta-kundalam sapeetha-vastram-saraseeru-he kshanam |

Sahara-vaksha sthala-shobi-kaustubham namami-vishnum-seerasaa chatur bhujam ||


Om vishvam vishnu rvashatkaro bhoota-bhavya bhavat-prabhuh |

Bhoota-krut bhoota-bhrud-bhavo bhootatma bhoota-bhavanah.|| “1”


Pootatma paramatma cha muktanam parama-gatih |

Avyayah purusha sakshee kshetragno-kshara eva cha.||

“2”

Yogo yoga-vidam neta pradhana puru-sheshvarah |

Narasimhavapu shreeman keshavah puru-shottamah.||

“3”

Sarvah sharvah shivah sthanuh bhootadi-rnidhi ravyayah |

Sambhavo bhavano bharta pradhavah prabhu reeshvarah

||. “4”

Swayambhoo shambhu radityah pushka raksho maha-svanah |

Anadi nidhano dhata vidhata dhatu ruttamah

|| “5”

Aprameyo hrushee-keshah padma-nabho-mara-prabhuh |

Vishva-karma manu-stvastha sthavishtah sthaviro dhruvah

|| “6”

Agrahyah shashvatah krishno lohi-takshah pratrdanah |

Prabhoota strikakubdhama pavitram mangalam param

|| “7”

Ishanah pranadah prano jyeshthah shreshthah prajpatih |

Hiranya-garbho bhoo-garbho madhavo madhu-soodanah

|| “8”

Ishvaro vikramee dhanve medhavee vikramah kramah |

Anuttamo dura-dharshah krutagnah kruti-ratmavan || “9”


Suresha sharanam sharma vishva-retah praja-bhavah |

Ahah samvatsaro vyalah pratyaya sarva-darshanah || “10”


Aja sarve-shvara siddhah siddhi sarvadi rachyutah |

Vrishakapi rame-yatma sarva-yoga vinih-srutah || “11”


Vasu rvasumana satyah samatma sammita samah |

Amoghah pundaree-kaksho vrusha-karama vrusha-krutih || “12”


Rudro bahushira babhruh vishva-yoni shuchi-shravah |

Amrita shashvatah stanuh vararoho maha-tapah || “13”


Sarvaga sarva-vidbhanuh vishva-kseno janardanah |

Vedo veda-vidha-vyango vedango veda-vit-kavih || “14”


Loka-dhyaksha sura-dhyaksho dharma-dhyakshah kruta-krutah |

Chatu-ratma chatu-rvyooha chatur-damshtrah chatur-bhujah || “15”


Bhrajishnu rbhojanam bhokta sahishnu rajaga-dadijah |

Anagho vijayo jeta vishva-yonih punar-vasuh || “16”


Upendro vamanah pramshuh amogha shuchi roorjitah |

Ateendra sangrahah sargo dhrutatma niyamo yamah || “17”


Vedyo vaidya sada yogee veeraha madhavo madhuh |

Ateendriyo maha-mayo mahotsaho maha-balah || “18”


Maha-buddhir-maha-veeryo maha-shaktir-maha-dyuthih |

Anirdeshyavapu-shreeman ameyatma maha dridhrut || “19”


Mahe-shvaso mahee-bharta shreeniva satamgatih |

Aniruddha sura-nando govindo govidam patih || “20”


Mareechi rdamano hamsah suparno bhuja-gottamah |

Hiranya-nabhah sutapah padma-nabhah praja-patih || “21”


Amrityu sarva-druk-simhah sandhata sandhi-man sthirah |

Ajo durma-rshana shastha vishru-tatma sura-riha || “22”


Guru rguru-tamo dhama satya satya para-kramah |

Nimisho-nimiisha srugvee vacha-spati ruda-radheeh || “23”


Agranee-rgramanee shreeman nyayo neta samee-ranah |

Sahasra-moordha vishvatma saha-srakshah saha-srapat || “24”


Avartano nivru-ttatma sam-vruta sampra-mardanah |

Aha-ssama-vartako vahnih anilo dharanee-dharah || “25”


Supra-sadah prasa-nnatma vishva srudvishva-bhugvibhuh |

Satkarta satkruta-sadhuh jahnur-narayano narah || “26”


Asan-khyeyo prame-yatma vishi-shta shishta-kruchu-chih |

Siddhar-thah siddha-sankalpah siddhida siddhi-sadhanah || “27”


Vrishahee vrishabho vishnuh vrusha-parva vrusho-darah |

Vardhano vardha-manascha vivikta shruti-sagarah || “28”


Subhujo durdharo vagmee mahendro-vasudho vasuh |

Naika-roopo bruha-droopah shipi-vishtah praka-shanah || “29”


Oja-hstejo dyuti-dharah praka-shatma prata-panah |

Bhuddhah-spashta-khsharo mantrah chandramshu-rbhaskara-dyutih || “30”


Amritam-shoodbhavo bhanuh shasha-bindhu-sureshvarah |

Ausha-dham jagata setuh satya-dharma para-kramah || “31”


Bhoota-bhavya bhava-nnathah pavanah pavano-nalah |

Kamaha-kama-krutkantah kamah kama-pradah prabhuh || “32”


Yugadi-krudyu-gavarto naika-mayo maha-shanah |

Adrushyo vyakta-roopaschha sahasra-jidanantajit || “33”


Ishto-vishishta shishte-shtah shikhandee nahusho vrushah |

Krodhaha krodha-krutkarta vishva-bahurma-heedharah || “34”


Achyutah-prathithah pranah pranado vasa-vanujah |

Apamnidhi radishta-nam apra-mattah prati-shtitah || “35”


Skandah sanda-dharo dhuryo varado vayu-vahanah |

Vasudevo bruha-dbhanuh adidevah pura-ndarah || “36”


Ashoka starana starah shoora-showri rjane-shvarah |

Anu-koola shata-vartah padmee padma-nibhe-kshanah || “37”


Padma-nabho ravinda-kshah padma-garbha-shareera-bhrut |

Mahardhi bhooddho vruddha-tma maha-ksho garuda-dhvajah || “38”


Atula-sharabho bheemah sama-yagno havir-harih |

Sarva lakshana lakshanyo lakshmeevan samiti-njayah || “39”


Veksharo rohito margo hethur-damodara sahah |

Mahee-dharo maha-bhago vegavana-mitashanah || “40”


Udbhavah ksho-bhano devah shree-garbhah parame-shvarah |

Karanam karanam karta vikarta gahano guhah || “41”


Vyava-sayo vyava-sthanah sams-thanah sthanado dhruvah |

Para-rdhih parama-spashta stushtah pushtah-shubhe-kshanah || “42”


Ramo viramo virajo margo neyo nayo-nayah |

Veera-shakti-matam shreshto dharmo dharma-vidu-ttamah || “43”


Vaikunthah purushah pranah pranadah pranavah pruthuh |

Hiranya-garbha shatru-ghno vyapto vayu-radho-kshajah || “44”


Rutu-sudar-shanah-kalah para-meshthi pari-grahah |

Ugra-samva-tsaro daksho vishramo vishva-dakshinah || “45”


Vistarah sthavara ssthanuh pramanam beeja-mavyayam |

Artho-nartho maha-kosho maha-bhogo maha-dhanah || “46”


Anir-vinnah sthavishto bhooh dharma-yoopo maha-makhah |

Nakshatra-nemir-nakshatree kshamah shamah-samee-hanah || “47”


Yagna ijyo mahe-jyashcha kratuh-satram satam-gatih |

Sarva-darshee nivru-tatma sarva-gno gnana muttamam || “48”


Suvrata-sumukha-sookshmah sughosha-sukhada-suhrut |

Mano-haro jita-krodho veerba-burvi-daranah || “49”


Swapanah svavasho vyapee naika-tma naika-karmakrut

Vatsaro vatsalo vatsee ratnagarbho dhaneshvarah “50”


Dharmagubdharmakrutdharmee sadasatksharamaksharam |

Avignata saha-sramshuh vidhata kruta-lakshanah || “51”


Gabhasti-nemi-satvasthah simho bhoota-mahe-shvarah|

Adidevo mahadevo devesho deva-bhrudguruh || “52”


Uttaro gopatir-gopta gnana-gamyah pura-tanah |

Shareera-bhoota-bhrud-bhokta kapee-ndro bhoori-dakshinah || “53”


Somapo mrutapa-somah purujit-puru-sattamah |

Vinayo-jaya-satya-sandho dasha-rhah satva-tampatih || “54”


Jeevo vina-yita sakshee mukundo mita vikramah |

Ambho-nidhi rana-ntatma maho-dadhi-shayo-ntakah || “55”


Ajo maharhah svadhavyo jita-mitrah pramo-danah |

Anando nandano nandah satya-dharma trivi-kramah || “56”


Maharshih kapila-charyah krutagno medi-neepatih |

Tripada-strida-shadh-yakshah maha-shringah krutan-takrut || “57”


Maha-varaho govindah sushenah kana-kangadee |

Guhyo gabheero gahano gupta-shchakra gadadharah || “58”


Vedhah-svango jitah-krishno dridha-sankarshano chyutah |

Varuno varuno vrukshah pushka-raksho maha-manah || “59”


Bhaga-van bhagaha-nandee vana-malee hala-yudhah |

Adityo jyoti-radityah shishnur-gati-sattamah || “60”


Sudhanva khana-parashuh daruno dravinah pradah |

Divi-spru-ksarva drugvyaso vacha-spati rayonijah || “61”


Trisama samaga-samah nirvanam bheshajam bhishak |

Sanya-sakrutchha-mashanto nishtha-shantih para-yanam || “62”


Shubhanga-shanti-dasrushta kumudah kuva-leshayah |

Gohito gopati-rgopta vrusha-bhaksho vrusha-priyah || “63”


Anivarthee nivru-ttatma samkshepta kshema-krutchhivah |

Shree-vatsa-vakshah shree-vasah shree-pathih shree-matam varaah || “64”


Shreeda-shreeshah shree-nivasah shree-nidil-shree-vibhavanah |

Shree-dhara-shree-kara-shreyah shreem-man-lokatra-yashrayah || “65”


Svaksha svangah shata-nando nandi-rjyoti rgane-shvarah |

Viji-tatma vidhe-yatma satkeerti-shchhinna samshayah || “66”


Udeerna-sarva-tashchakshuh aneesha shashvatah sthirah |

Bhooshayo bhooshano bhooti vishoka shoka-nashanah || “67”


Archishma narchitah kumbho vishu-ddhatma visho-dhanah |

Aniriddho pratirathah pradyumno mita-vikramah || “68”


Kala-neminiha shourih shoora shoora-jane-shvarah |

Tilo-katma trilo-keshah keshavah keshiha harih || “69”


Kama-devah kama-palah kamee kantah kruta-gamah |

Anirde-shyavapuh vishnuh veero nantho dhananjayah || “70”


Bramhanyo bramha-krut bramha barmha bramha vivar-dhanah |

Bramha-vitbramahno bramhee bramhagno bramhana-ptiyah || “71”


Maha-kramo maha-karma maha-teja mahoragah |

Maha-kritu rmahayajva maha-yagno maha-havih || “72”


Stavya-stava-priya stotram stuta stotaa rana priyah |

Poornah poorayita punyah punya-keerti rana-mayah || “73”


Mano-java steertha-karo vasu-reta vasu-pradah |

Vasu-prado vasu-devo vasur-vasu-mana havih || “74”


Sadgati satkruti-satta sadbhooti satpa-rayanah |

Shoora-seno yadu-shreshthah sanni-vasa suya-munah || “75”


Bhoota-vaso vasu-devah sarva-sunilayo nalah |

Darpaha darpado drupto durdharo thapa-rajitah || “76”


Vishva-moortir-maha-moortih deepta-moorti ramoortiman |

Aneka-moorti-ravyaktah shata-moorti shata-nanah || “77”


Eko-naika savah kah kim yatta-tpada manu-ttamam |

Loka-bandhu rlokanatho madhavo bhakta-vatsalah || “78”


Suvarna varno hemango varanga shchhanda-nangadee |

Veeraha vishama shoonyo khritashee rachala shchalah || “79”


Amanee manado manyo loka-swamee trilo-kadhrut |

Sumedha medhajo dhanyah satya-medha dhara-dharah || “80”


Tejo vrusho dyuti-dharah sarva-shastra-bhrutam varah |

Pragraho nigraho vyagro naika-shrungo gada-grajah || “81”


Chatur-moorti chatur-bhahu chatur-vyoohah chatur-gatih |

Chatu-ratma chatur-bhavah chatur-veda-videkapat || “82”


Sama-varto nivru-ttatma durjayo durati-kramah |

Durlabho durgamo durgo dura-vaso dura-riha || “83”


Shubhango loka-sarangah sutantu stantu-vardhanah|

Indra-karma maha-karma kruta-karma kruta-gamah || “84”


Udbhava sundara sundo ratana-nabha sulo-chanah |

Arko vaja-sani shrungi jayantah sarva-vijjay || “85”


Suvarna bindu-rakshobhyah sarva-vagee-shvare-shvarah |

Maha-hrado maha-garto maha-bhooto maha-nidhih || “86”


Kumudah kundarah kundah parjnyah pavano nilah |

Amrutamsho mruta-vapuh sarvagnah sarva-tomukhah || “87”


Sulabha suvratah siddhah shatruji chhatru-tapanah |

Nyagro-dhodumbaro shvatthah chanoo-randhru nishoo-danah || “88”


Saha-srarchi sapta-jihvah saptai-dha sapta-vahanah |

Amoorti ranagho chintyo bhaya-krudbhaya-nashanah || “89”


Anu rbruha tkrushah sthoolo guna-bhrunnir-guno-mahan |

Adhruta svadhruta svastyah pragvamsho vamsha vardhanah || “90”


Bhara-bhrut kathito yogee yogeeshah sarva kamdah |

Ashrama shramanah kshamah suparno vayu-vahanah || “91”


Dhanur-dharo dhanur-vedo dando damayita damah |

Apara-jita sarva-saho niyanta niyamo yamah || “92”


Satvavan satvika satyah satya-dharma para-yanah |

Abhi-prayah priyarhorhah priyakrut preeti-vardhanah || “93”


Vihaya-sagati rjyotih suru-chirhu-tabhugvibhuh |

Ravi rvirochana sooryah savita ravi lochanah || “94”


Ananta huta-bhugbhokta sukhado naikado grajah |

Anirvinna sada-marshee lokadhi-shthana madbhutah || “95”


Sanaa tsana-tana-tamah kapilah kapi-ravyayah |

Svastida svasti-krut svasti svastibhuk svasti-dakshinah || ‘96”


Aroudrah kundalee chakree vikra-myoorjita shasanah |

Shabdatiga shabda-sahah shishira sharva-reekarah || “97”


Akroorah peshalo daksho dakshinah kshaminam varah |

Vidvattamo veeta-bhayah punya-shravana keertanah || “98”


Uttarano dushkrutiha punyo dussvapna nashanah |

Veeraha rakshana santo jeevanah parya-vasthitah || “99”


Anantha roopo nantha shreeh jitamanyur-bhayapahah |

Chatu-rasro gabhee-ratma vidisho vyadisho dishah || “100”


Anadi rbhoorbhuvo lakshmeeh suveero ruchi-rangadah |

Janano jana janmadih bheemo bheema-para-kramah || “101”


Adhara nilayo dhata pushpa-hasah praja-garah |

Urdhvaga satpa-thacharah pranadah pranavah panah || “102”


Pramanam prana nilayah prana-bhrut prana jeevanah |

Tattvam tattva videkatma janma mrutyu jaratigah || “103”


Bhoorbhuva svasta-rustarah savita prapi-tamahah |

Yagno yagna-patir-yajva yagnango yagna-vahanah || “104”


Yagna-bhrut yagnakru t yagee yagnabhuk yagna-sadhanah |

Yajna-ntakrut yagna guhyam anna mannada eva-cha || “105”


Atma-yoni svayam jaato vaikhana sama-gayanah |

Devakee nandana srashta kshiteeshah papa-nashanah || “106”

Shankha-bhrut nandakee chakree sharngadhanva gada-dharah |

Rathanga-pani rakshobhyah sarva praha-rana-yudhah || “107”


 Sree sarva-praha-rana-yudha om naman ithi


Vanmalee gadee sharngi shankhee chakree cha nandakee |

Shree-maannaraayano vinshuh vaasu-devo dhira-kshatu || “108”

 (repeat the above two lines)


Iteedam keerta-neeyasya kesha-vasya maha-tmanah |

Namnam sahasram divya-nam ashe-shena prakeer-titam || “1”


Ya edam shrunuyat nityam yaschhapi parikeertayet |

Nashubham-prapnuyat-kinchit so mutreha-cha-manavah || “2”


Vedan-tago bramhana-syat kshatriyo vijayee bavet |

Vaisyo dhana-samru-ddhasyat shhoodra sukha mavap-nuyat || “3”


Dharmarthee prapnu-yatdharmam artharthee chartha mapnuyat|

Kamana-vapnuyat-kamee prajarthee chapnu-yat-prajam || “4”


Bhakt-imanya sadotthaya shuchi-stadgata manasah |

Sahasram vasu-devasya namna metat prakee-rtayet || “5”


Yashah prapnoti vipulam ynati praadhanya meva-cha |

Achalam shriya mapnothi shreyah prapnotya-nuttamam || “6”


Na bhayam kvachi dapnoti veeryam tejachha vindati |

Bhava tyarogo dhyu-timan bala-roopa gunan-vitah || “7”


Rogarto muchyate rogat baddho muchyeta bandhanat |

Bhaya nmuchyeta bheetastu muchye tapanna apadha || “8”


Durganya-titara tyashu purushah purusho-ttamam |

Stuva nnama-saha-srena nityam bhakti saman-vitah || “9”


Vasu-deva-shrayo marthyo vasu-deva para-yanah |

Sarva-papa vishu-ddhatma yati bramha sana-tanam || “10”


Na vasu-deva bhakta-nam ashubham vidyate kvachit |

Janma mrithyu jara vyadhi bhayam naivapa jayate || “11”


Emam stava madhee-yanah shraddha-bhakti sama-nvitah |

Yujye tatam sukha-kshantih shree-dhrati smruti keertibhih || “12”


Na krodho na matsaryam na lobho na shubha-matih |

Bhavanti kruta punyanam bhakta-nam puru-shottame || “13”


Dhyou sachan-drarka nakshatra kham disho bhoorma-hodadhih |

Vasu-devasya veeryena vidhrutani mahat-manah || “14”


Sa-sura-sura gandharvam sa-yaksho-raga raksha-sam |

Jaga-dvashe varta-tedam krishnasya sachara-charam || “15”


Indri-yani mano-buddhih satvam tejo-balam dhrutih |

Vasu-devatma kanyahuh kshetram-kshetragyna eva cha || “16”


Sarva-gamana macharah prathamam pari-kalpate |

Aachara prabhavo dharmo dharmasya pradhu-rachyutah || “17”


Rushayah pitaro devah maha-bhootani dhatavah |

Jangama-jangamam chedam jagannaraya-nodbhavam || “18”


Yogo gynanam tatha sankhyam vidya shilpadi karma-cha |

Vedah shasthrani vigynana etat-sarvam janar-danat || “19”


Eko-vishnu rmaha-dbhootam prutha-gbhoota nyanekasah |

Trilon-lokan-vyapya-bhootatma bhujkte vishva-bhugavyayah || “20”


Emam stavam bhagavato vishnor-vyasena keertitam |

Pathedya echhet purushah shreyah praptum sukhani-cha || “21”


Vishve-shvara majam devam jagatah prabhu mavyam |

Bhajanti ye pushka-raksham nate yanti para-bhavam || “22”


Na te yanti para-bhavam om nama iti


ARJUNA UVACHA

Padma-patra visha-laksha padma-nabha suro-ttama |

Bhaktana manu-raktanam trata bhava janar-dana || “23”


SHREE BHAGAVAN UVACHA

Yo-mam nama saha-srena stotu michhati pandava |

Sho ha mekena shlokena stuta eva na samshayah || “24”


 Stita eva na samshaya om nama iti


VYASA UVACHA

Vasa-naad vasu devsaya vasitham te jaga-thrayam |

Sarva-butha nivaso si vaasu-deva namo stute || “25”


 Vasu-deva namostute om nama iti


PARVATI UYVACHV

Keno-paayena laghunaa vishnur-nama saha-skrakam |

Patyate pamditeh nityam shortu michha myaham prabho || “26”


ESHWARA UVACHA

Shree-rama ram rameti rame raame mano-rame |

Saha-sranaama tattulyam raama-naama varaa-nane || “27”

 Raama-naama varaa-nana om nama iti

(The above 2 lines read 2 times)


BRAMHO UVACHA


Namo stvana-ntaya saha-sramurtaye

Saha-srapaa-dakshi shiroru-bahave |

Saha-sranaamne puru-shaya shashvate

Saha-srakoti-yuga-dharine namah || “28”

 Saha-srakoti yuga-dharina om nama iti


SANJAYA UVACHA

Yatra yoge-shvarah krushno yatra paardho dhanur-dharah |

Tatra-shreeh vijayo bhutih dhruva neetih mati rmama || “29”


SHREE BHAGA-VAANU-VACHA

Ananya-schanta-yanto mam ye janaah paryu-panate |

Tesham nitya-bhiyuktanaam yoga-kshemam vaha-myaham || “30”


Pari-tranaya sabhunaam vinaa-shaya cha dushkrutam |

Dharam samstha-panardhaya sambha-vami yuge yuge || “31”


Aartha-vishanna-shithila-schabhitah ghoreshucha-vyadhi-varthamanah |

Samkeertya-narayana-shabda-matram vimukta-duhghah-sukhino-bhavanti || “32”


Kayena vaachha mana-sendhriyerva

Buddhyatma-naavaa prakrute-svabha-vaat |

Karomi yadyat sakalam parasmai

Naaraa-yanayeti samarpa-yame ||


 Sarvam shree-krishnar-panamastu 


Post a Comment

0 Comments